A 586-24 Sthānivatsūtravāda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/24
Title: Sthānivatsūtravāda
Dimensions: 32 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4062
Remarks: or Sthānivatsūtravicāra; A 1212/6


Reel No. A 586-24 Inventory No. 69242

Title Sthānivatsūtravicāra

Subject Vyākaraṇa

Language Sankrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 13 x 32 cm

Folios 2

Lines per Folio 14

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4062

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīrāmacandrāya namaḥ || ||

sthānivatvena pratyayatvasiddheti , idaṃ prācām anurodhena, anyathā svamate lasyetval(!) bodhakasya sthānibodhakatvena sthānivatvena pratyayatve siddhe ityasyāsaṃgatiḥ pratyayaḥ paraś ca ādyudāttaś ceti trayāṇāṃ saṃniyogaśiṣṭatvena

dvyor apravṛttau tadanyasya pravṛttiḥ dīkṣitamate, svamate ekasyāpravṛttau dvayor apravṛttir iti bodhyam iti kecit , tatra lasya itya uccāraṇārtham upāttenākāreṇa samudāyarūpatvāt analvidhāvityasyālmātrabodhakaśabdabodhitasthānivṛttidharmāśritevityarthāt(!),

graholiṭītyādāvapi hi sānubandhasya niranubandhe lakṣaṇāyām api śabdārthabodham ādāya samudāyabodhakatvād almātrabodhakatā

neti siddhāntaḥ (fol.1r1-4)

End

tasmād uttarakhaṃḍasyaivārthavatvam etadbhāṣyād avagamyata itibhāvaḥ

padatvaṃ samudāyepīti , (etad yasya gaṇapaṭhitabhūśabdadir) jātir ucyate tasyā eva dhātusaṃjñā sā jātiḥ samudāye viśrānteti samudāyasya dhātusaṃjñetyāśayaḥ pratyekaṃ viśrāṃtyā(bhūṣitam), evam urat saṃnyataḥ iti , tayor udāharaṇaṃ cachardiṣati cha ca dīna ca guṇavṛddhi- (fol.2r6-8 )

Microfilm Details

Reel No. A586/24

Date of Filming 28-05-1973

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks The first exposure is twice filmed.

Catalogued by BK

Date 03-05-2004

Bibliography