A 586-24 Sthānivatsūtravāda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/24
Title: Sthānivatsūtravāda
Dimensions: 32 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4062
Remarks: or Sthānivatsūtravicāra; A 1212/6
Reel No. A 586-24 Inventory No. 69242
Title Sthānivatsūtravicāra
Subject Vyākaraṇa
Language Sankrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 13 x 32 cm
Folios 2
Lines per Folio 14
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-4062
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīrāmacandrāya namaḥ || ||
sthānivatvena pratyayatvasiddheti , idaṃ prācām anurodhena, anyathā svamate lasyetval(!) bodhakasya sthānibodhakatvena sthānivatvena pratyayatve siddhe ityasyāsaṃgatiḥ pratyayaḥ paraś ca ādyudāttaś ceti trayāṇāṃ saṃniyogaśiṣṭatvena
dvyor apravṛttau tadanyasya pravṛttiḥ dīkṣitamate, svamate ekasyāpravṛttau dvayor apravṛttir iti bodhyam iti kecit , tatra lasya itya uccāraṇārtham upāttenākāreṇa samudāyarūpatvāt analvidhāvityasyālmātrabodhakaśabdabodhitasthānivṛttidharmāśritevityarthāt(!),
graholiṭītyādāvapi hi sānubandhasya niranubandhe lakṣaṇāyām api śabdārthabodham ādāya samudāyabodhakatvād almātrabodhakatā
neti siddhāntaḥ (fol.1r1-4)
End
tasmād uttarakhaṃḍasyaivārthavatvam etadbhāṣyād avagamyata itibhāvaḥ
padatvaṃ samudāyepīti , (etad yasya gaṇapaṭhitabhūśabdadir) jātir ucyate tasyā eva dhātusaṃjñā sā jātiḥ samudāye viśrānteti samudāyasya dhātusaṃjñetyāśayaḥ pratyekaṃ viśrāṃtyā(bhūṣitam), evam urat saṃnyataḥ iti , tayor udāharaṇaṃ cachardiṣati cha ca dīna ca guṇavṛddhi- (fol.2r6-8 )
Microfilm Details
Reel No. A586/24
Date of Filming 28-05-1973
Exposures 3
Used Copy Kathmandu
Type of Film positive
Remarks The first exposure is twice filmed.
Catalogued by BK
Date 03-05-2004
Bibliography